Declension table of ?antevasāyin

Deva

MasculineSingularDualPlural
Nominativeantevasāyī antevasāyinau antevasāyinaḥ
Vocativeantevasāyin antevasāyinau antevasāyinaḥ
Accusativeantevasāyinam antevasāyinau antevasāyinaḥ
Instrumentalantevasāyinā antevasāyibhyām antevasāyibhiḥ
Dativeantevasāyine antevasāyibhyām antevasāyibhyaḥ
Ablativeantevasāyinaḥ antevasāyibhyām antevasāyibhyaḥ
Genitiveantevasāyinaḥ antevasāyinoḥ antevasāyinām
Locativeantevasāyini antevasāyinoḥ antevasāyiṣu

Compound antevasāyi -

Adverb -antevasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria