Declension table of antevāsin

Deva

MasculineSingularDualPlural
Nominativeantevāsī antevāsinau antevāsinaḥ
Vocativeantevāsin antevāsinau antevāsinaḥ
Accusativeantevāsinam antevāsinau antevāsinaḥ
Instrumentalantevāsinā antevāsibhyām antevāsibhiḥ
Dativeantevāsine antevāsibhyām antevāsibhyaḥ
Ablativeantevāsinaḥ antevāsibhyām antevāsibhyaḥ
Genitiveantevāsinaḥ antevāsinoḥ antevāsinām
Locativeantevāsini antevāsinoḥ antevāsiṣu

Compound antevāsi -

Adverb -antevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria