Declension table of ?antaścakṣus

Deva

NeuterSingularDualPlural
Nominativeantaścakṣuḥ antaścakṣuṣī antaścakṣūṃṣi
Vocativeantaścakṣuḥ antaścakṣuṣī antaścakṣūṃṣi
Accusativeantaścakṣuḥ antaścakṣuṣī antaścakṣūṃṣi
Instrumentalantaścakṣuṣā antaścakṣurbhyām antaścakṣurbhiḥ
Dativeantaścakṣuṣe antaścakṣurbhyām antaścakṣurbhyaḥ
Ablativeantaścakṣuṣaḥ antaścakṣurbhyām antaścakṣurbhyaḥ
Genitiveantaścakṣuṣaḥ antaścakṣuṣoḥ antaścakṣuṣām
Locativeantaścakṣuṣi antaścakṣuṣoḥ antaścakṣuḥṣu

Compound antaścakṣus -

Adverb -antaścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria