Declension table of ?antavelā

Deva

FeminineSingularDualPlural
Nominativeantavelā antavele antavelāḥ
Vocativeantavele antavele antavelāḥ
Accusativeantavelām antavele antavelāḥ
Instrumentalantavelayā antavelābhyām antavelābhiḥ
Dativeantavelāyai antavelābhyām antavelābhyaḥ
Ablativeantavelāyāḥ antavelābhyām antavelābhyaḥ
Genitiveantavelāyāḥ antavelayoḥ antavelānām
Locativeantavelāyām antavelayoḥ antavelāsu

Adverb -antavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria