Declension table of antavat

Deva

MasculineSingularDualPlural
Nominativeantavān antavantau antavantaḥ
Vocativeantavan antavantau antavantaḥ
Accusativeantavantam antavantau antavataḥ
Instrumentalantavatā antavadbhyām antavadbhiḥ
Dativeantavate antavadbhyām antavadbhyaḥ
Ablativeantavataḥ antavadbhyām antavadbhyaḥ
Genitiveantavataḥ antavatoḥ antavatām
Locativeantavati antavatoḥ antavatsu

Compound antavat -

Adverb -antavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria