Declension table of antasvarita

Deva

NeuterSingularDualPlural
Nominativeantasvaritam antasvarite antasvaritāni
Vocativeantasvarita antasvarite antasvaritāni
Accusativeantasvaritam antasvarite antasvaritāni
Instrumentalantasvaritena antasvaritābhyām antasvaritaiḥ
Dativeantasvaritāya antasvaritābhyām antasvaritebhyaḥ
Ablativeantasvaritāt antasvaritābhyām antasvaritebhyaḥ
Genitiveantasvaritasya antasvaritayoḥ antasvaritānām
Locativeantasvarite antasvaritayoḥ antasvariteṣu

Compound antasvarita -

Adverb -antasvaritam -antasvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria