Declension table of antasvarita

Deva

MasculineSingularDualPlural
Nominativeantasvaritaḥ antasvaritau antasvaritāḥ
Vocativeantasvarita antasvaritau antasvaritāḥ
Accusativeantasvaritam antasvaritau antasvaritān
Instrumentalantasvaritena antasvaritābhyām antasvaritaiḥ antasvaritebhiḥ
Dativeantasvaritāya antasvaritābhyām antasvaritebhyaḥ
Ablativeantasvaritāt antasvaritābhyām antasvaritebhyaḥ
Genitiveantasvaritasya antasvaritayoḥ antasvaritānām
Locativeantasvarite antasvaritayoḥ antasvariteṣu

Compound antasvarita -

Adverb -antasvaritam -antasvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria