Declension table of ?antastoya

Deva

MasculineSingularDualPlural
Nominativeantastoyaḥ antastoyau antastoyāḥ
Vocativeantastoya antastoyau antastoyāḥ
Accusativeantastoyam antastoyau antastoyān
Instrumentalantastoyena antastoyābhyām antastoyaiḥ antastoyebhiḥ
Dativeantastoyāya antastoyābhyām antastoyebhyaḥ
Ablativeantastoyāt antastoyābhyām antastoyebhyaḥ
Genitiveantastoyasya antastoyayoḥ antastoyānām
Locativeantastoye antastoyayoḥ antastoyeṣu

Compound antastoya -

Adverb -antastoyam -antastoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria