Declension table of ?antastāpa

Deva

MasculineSingularDualPlural
Nominativeantastāpaḥ antastāpau antastāpāḥ
Vocativeantastāpa antastāpau antastāpāḥ
Accusativeantastāpam antastāpau antastāpān
Instrumentalantastāpena antastāpābhyām antastāpaiḥ antastāpebhiḥ
Dativeantastāpāya antastāpābhyām antastāpebhyaḥ
Ablativeantastāpāt antastāpābhyām antastāpebhyaḥ
Genitiveantastāpasya antastāpayoḥ antastāpānām
Locativeantastāpe antastāpayoḥ antastāpeṣu

Compound antastāpa -

Adverb -antastāpam -antastāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria