Declension table of ?antaspatha

Deva

MasculineSingularDualPlural
Nominativeantaspathaḥ antaspathau antaspathāḥ
Vocativeantaspatha antaspathau antaspathāḥ
Accusativeantaspatham antaspathau antaspathān
Instrumentalantaspathena antaspathābhyām antaspathaiḥ antaspathebhiḥ
Dativeantaspathāya antaspathābhyām antaspathebhyaḥ
Ablativeantaspathāt antaspathābhyām antaspathebhyaḥ
Genitiveantaspathasya antaspathayoḥ antaspathānām
Locativeantaspathe antaspathayoḥ antaspatheṣu

Compound antaspatha -

Adverb -antaspatham -antaspathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria