Declension table of ?antaryoga

Deva

MasculineSingularDualPlural
Nominativeantaryogaḥ antaryogau antaryogāḥ
Vocativeantaryoga antaryogau antaryogāḥ
Accusativeantaryogam antaryogau antaryogān
Instrumentalantaryogeṇa antaryogābhyām antaryogaiḥ antaryogebhiḥ
Dativeantaryogāya antaryogābhyām antaryogebhyaḥ
Ablativeantaryogāt antaryogābhyām antaryogebhyaḥ
Genitiveantaryogasya antaryogayoḥ antaryogāṇām
Locativeantaryoge antaryogayoḥ antaryogeṣu

Compound antaryoga -

Adverb -antaryogam -antaryogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria