Declension table of ?antaryajana

Deva

NeuterSingularDualPlural
Nominativeantaryajanam antaryajane antaryajanāni
Vocativeantaryajana antaryajane antaryajanāni
Accusativeantaryajanam antaryajane antaryajanāni
Instrumentalantaryajanena antaryajanābhyām antaryajanaiḥ
Dativeantaryajanāya antaryajanābhyām antaryajanebhyaḥ
Ablativeantaryajanāt antaryajanābhyām antaryajanebhyaḥ
Genitiveantaryajanasya antaryajanayoḥ antaryajanānām
Locativeantaryajane antaryajanayoḥ antaryajaneṣu

Compound antaryajana -

Adverb -antaryajanam -antaryajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria