Declension table of ?antaryāmagraha

Deva

MasculineSingularDualPlural
Nominativeantaryāmagrahaḥ antaryāmagrahau antaryāmagrahāḥ
Vocativeantaryāmagraha antaryāmagrahau antaryāmagrahāḥ
Accusativeantaryāmagraham antaryāmagrahau antaryāmagrahān
Instrumentalantaryāmagraheṇa antaryāmagrahābhyām antaryāmagrahaiḥ antaryāmagrahebhiḥ
Dativeantaryāmagrahāya antaryāmagrahābhyām antaryāmagrahebhyaḥ
Ablativeantaryāmagrahāt antaryāmagrahābhyām antaryāmagrahebhyaḥ
Genitiveantaryāmagrahasya antaryāmagrahayoḥ antaryāmagrahāṇām
Locativeantaryāmagrahe antaryāmagrahayoḥ antaryāmagraheṣu

Compound antaryāmagraha -

Adverb -antaryāmagraham -antaryāmagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria