Declension table of ?antaryāma

Deva

MasculineSingularDualPlural
Nominativeantaryāmaḥ antaryāmau antaryāmāḥ
Vocativeantaryāma antaryāmau antaryāmāḥ
Accusativeantaryāmam antaryāmau antaryāmān
Instrumentalantaryāmeṇa antaryāmābhyām antaryāmaiḥ antaryāmebhiḥ
Dativeantaryāmāya antaryāmābhyām antaryāmebhyaḥ
Ablativeantaryāmāt antaryāmābhyām antaryāmebhyaḥ
Genitiveantaryāmasya antaryāmayoḥ antaryāmāṇām
Locativeantaryāme antaryāmayoḥ antaryāmeṣu

Compound antaryāma -

Adverb -antaryāmam -antaryāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria