Declension table of ?antarvidvas

Deva

NeuterSingularDualPlural
Nominativeantarvidvat antarviduṣī antarvidvāṃsi
Vocativeantarvidvat antarviduṣī antarvidvāṃsi
Accusativeantarvidvat antarviduṣī antarvidvāṃsi
Instrumentalantarviduṣā antarvidvadbhyām antarvidvadbhiḥ
Dativeantarviduṣe antarvidvadbhyām antarvidvadbhyaḥ
Ablativeantarviduṣaḥ antarvidvadbhyām antarvidvadbhyaḥ
Genitiveantarviduṣaḥ antarviduṣoḥ antarviduṣām
Locativeantarviduṣi antarviduṣoḥ antarvidvatsu

Compound antarvidvat -

Adverb -antarvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria