Declension table of ?antarvidvas

Deva

MasculineSingularDualPlural
Nominativeantarvidvān antarvidvāṃsau antarvidvāṃsaḥ
Vocativeantarvidvan antarvidvāṃsau antarvidvāṃsaḥ
Accusativeantarvidvāṃsam antarvidvāṃsau antarviduṣaḥ
Instrumentalantarviduṣā antarvidvadbhyām antarvidvadbhiḥ
Dativeantarviduṣe antarvidvadbhyām antarvidvadbhyaḥ
Ablativeantarviduṣaḥ antarvidvadbhyām antarvidvadbhyaḥ
Genitiveantarviduṣaḥ antarviduṣoḥ antarviduṣām
Locativeantarviduṣi antarviduṣoḥ antarvidvatsu

Compound antarvidvat -

Adverb -antarvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria