Declension table of ?antarvega

Deva

MasculineSingularDualPlural
Nominativeantarvegaḥ antarvegau antarvegāḥ
Vocativeantarvega antarvegau antarvegāḥ
Accusativeantarvegam antarvegau antarvegān
Instrumentalantarvegeṇa antarvegābhyām antarvegaiḥ antarvegebhiḥ
Dativeantarvegāya antarvegābhyām antarvegebhyaḥ
Ablativeantarvegāt antarvegābhyām antarvegebhyaḥ
Genitiveantarvegasya antarvegayoḥ antarvegāṇām
Locativeantarvege antarvegayoḥ antarvegeṣu

Compound antarvega -

Adverb -antarvegam -antarvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria