Declension table of antarvedī

Deva

FeminineSingularDualPlural
Nominativeantarvedī antarvedyau antarvedyaḥ
Vocativeantarvedi antarvedyau antarvedyaḥ
Accusativeantarvedīm antarvedyau antarvedīḥ
Instrumentalantarvedyā antarvedībhyām antarvedībhiḥ
Dativeantarvedyai antarvedībhyām antarvedībhyaḥ
Ablativeantarvedyāḥ antarvedībhyām antarvedībhyaḥ
Genitiveantarvedyāḥ antarvedyoḥ antarvedīnām
Locativeantarvedyām antarvedyoḥ antarvedīṣu

Compound antarvedi - antarvedī -

Adverb -antarvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria