Declension table of ?antarvatī

Deva

FeminineSingularDualPlural
Nominativeantarvatī antarvatyau antarvatyaḥ
Vocativeantarvati antarvatyau antarvatyaḥ
Accusativeantarvatīm antarvatyau antarvatīḥ
Instrumentalantarvatyā antarvatībhyām antarvatībhiḥ
Dativeantarvatyai antarvatībhyām antarvatībhyaḥ
Ablativeantarvatyāḥ antarvatībhyām antarvatībhyaḥ
Genitiveantarvatyāḥ antarvatyoḥ antarvatīnām
Locativeantarvatyām antarvatyoḥ antarvatīṣu

Compound antarvati - antarvatī -

Adverb -antarvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria