Declension table of ?antarvat

Deva

NeuterSingularDualPlural
Nominativeantarvat antarvantī antarvatī antarvanti
Vocativeantarvat antarvantī antarvatī antarvanti
Accusativeantarvat antarvantī antarvatī antarvanti
Instrumentalantarvatā antarvadbhyām antarvadbhiḥ
Dativeantarvate antarvadbhyām antarvadbhyaḥ
Ablativeantarvataḥ antarvadbhyām antarvadbhyaḥ
Genitiveantarvataḥ antarvatoḥ antarvatām
Locativeantarvati antarvatoḥ antarvatsu

Adverb -antarvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria