Declension table of ?antarvat

Deva

MasculineSingularDualPlural
Nominativeantarvān antarvantau antarvantaḥ
Vocativeantarvan antarvantau antarvantaḥ
Accusativeantarvantam antarvantau antarvataḥ
Instrumentalantarvatā antarvadbhyām antarvadbhiḥ
Dativeantarvate antarvadbhyām antarvadbhyaḥ
Ablativeantarvataḥ antarvadbhyām antarvadbhyaḥ
Genitiveantarvataḥ antarvatoḥ antarvatām
Locativeantarvati antarvatoḥ antarvatsu

Compound antarvat -

Adverb -antarvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria