Declension table of ?antarvasat

Deva

NeuterSingularDualPlural
Nominativeantarvasat antarvasantī antarvasatī antarvasanti
Vocativeantarvasat antarvasantī antarvasatī antarvasanti
Accusativeantarvasat antarvasantī antarvasatī antarvasanti
Instrumentalantarvasatā antarvasadbhyām antarvasadbhiḥ
Dativeantarvasate antarvasadbhyām antarvasadbhyaḥ
Ablativeantarvasataḥ antarvasadbhyām antarvasadbhyaḥ
Genitiveantarvasataḥ antarvasatoḥ antarvasatām
Locativeantarvasati antarvasatoḥ antarvasatsu

Adverb -antarvasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria