Declension table of ?antarvasat

Deva

MasculineSingularDualPlural
Nominativeantarvasan antarvasantau antarvasantaḥ
Vocativeantarvasan antarvasantau antarvasantaḥ
Accusativeantarvasantam antarvasantau antarvasataḥ
Instrumentalantarvasatā antarvasadbhyām antarvasadbhiḥ
Dativeantarvasate antarvasadbhyām antarvasadbhyaḥ
Ablativeantarvasataḥ antarvasadbhyām antarvasadbhyaḥ
Genitiveantarvasataḥ antarvasatoḥ antarvasatām
Locativeantarvasati antarvasatoḥ antarvasatsu

Compound antarvasat -

Adverb -antarvasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria