Declension table of ?antarvami

Deva

MasculineSingularDualPlural
Nominativeantarvamiḥ antarvamī antarvamayaḥ
Vocativeantarvame antarvamī antarvamayaḥ
Accusativeantarvamim antarvamī antarvamīn
Instrumentalantarvamiṇā antarvamibhyām antarvamibhiḥ
Dativeantarvamaye antarvamibhyām antarvamibhyaḥ
Ablativeantarvameḥ antarvamibhyām antarvamibhyaḥ
Genitiveantarvameḥ antarvamyoḥ antarvamīṇām
Locativeantarvamau antarvamyoḥ antarvamiṣu

Compound antarvami -

Adverb -antarvami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria