Declension table of ?antarvacanā

Deva

FeminineSingularDualPlural
Nominativeantarvacanā antarvacane antarvacanāḥ
Vocativeantarvacane antarvacane antarvacanāḥ
Accusativeantarvacanām antarvacane antarvacanāḥ
Instrumentalantarvacanayā antarvacanābhyām antarvacanābhiḥ
Dativeantarvacanāyai antarvacanābhyām antarvacanābhyaḥ
Ablativeantarvacanāyāḥ antarvacanābhyām antarvacanābhyaḥ
Genitiveantarvacanāyāḥ antarvacanayoḥ antarvacanānām
Locativeantarvacanāyām antarvacanayoḥ antarvacanāsu

Adverb -antarvacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria