Declension table of ?antarvacana

Deva

NeuterSingularDualPlural
Nominativeantarvacanam antarvacane antarvacanāni
Vocativeantarvacana antarvacane antarvacanāni
Accusativeantarvacanam antarvacane antarvacanāni
Instrumentalantarvacanena antarvacanābhyām antarvacanaiḥ
Dativeantarvacanāya antarvacanābhyām antarvacanebhyaḥ
Ablativeantarvacanāt antarvacanābhyām antarvacanebhyaḥ
Genitiveantarvacanasya antarvacanayoḥ antarvacanānām
Locativeantarvacane antarvacanayoḥ antarvacaneṣu

Compound antarvacana -

Adverb -antarvacanam -antarvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria