Declension table of ?antarvāṇi_ā

Deva

FeminineSingularDualPlural
Nominativeantarvāṇi_ā antarvāṇi_e antarvāṇi_āḥ
Vocativeantarvāṇi_e antarvāṇi_e antarvāṇi_āḥ
Accusativeantarvāṇi_ām antarvāṇi_e antarvāṇi_āḥ
Instrumentalantarvāṇi_ayā antarvāṇi_ābhyām antarvāṇi_ābhiḥ
Dativeantarvāṇi_āyai antarvāṇi_ābhyām antarvāṇi_ābhyaḥ
Ablativeantarvāṇi_āyāḥ antarvāṇi_ābhyām antarvāṇi_ābhyaḥ
Genitiveantarvāṇi_āyāḥ antarvāṇi_ayoḥ antarvāṇi_ānām
Locativeantarvāṇi_āyām antarvāṇi_ayoḥ antarvāṇi_āsu

Adverb -antarvāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria