Declension table of ?antarvāṇi

Deva

NeuterSingularDualPlural
Nominativeantarvāṇi antarvāṇinī antarvāṇīni
Vocativeantarvāṇi antarvāṇinī antarvāṇīni
Accusativeantarvāṇi antarvāṇinī antarvāṇīni
Instrumentalantarvāṇinā antarvāṇibhyām antarvāṇibhiḥ
Dativeantarvāṇine antarvāṇibhyām antarvāṇibhyaḥ
Ablativeantarvāṇinaḥ antarvāṇibhyām antarvāṇibhyaḥ
Genitiveantarvāṇinaḥ antarvāṇinoḥ antarvāṇīnām
Locativeantarvāṇini antarvāṇinoḥ antarvāṇiṣu

Compound antarvāṇi -

Adverb -antarvāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria