Declension table of ?antarvāṇi

Deva

MasculineSingularDualPlural
Nominativeantarvāṇiḥ antarvāṇī antarvāṇayaḥ
Vocativeantarvāṇe antarvāṇī antarvāṇayaḥ
Accusativeantarvāṇim antarvāṇī antarvāṇīn
Instrumentalantarvāṇinā antarvāṇibhyām antarvāṇibhiḥ
Dativeantarvāṇaye antarvāṇibhyām antarvāṇibhyaḥ
Ablativeantarvāṇeḥ antarvāṇibhyām antarvāṇibhyaḥ
Genitiveantarvāṇeḥ antarvāṇyoḥ antarvāṇīnām
Locativeantarvāṇau antarvāṇyoḥ antarvāṇiṣu

Compound antarvāṇi -

Adverb -antarvāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria