Declension table of ?antarvaṇa

Deva

NeuterSingularDualPlural
Nominativeantarvaṇam antarvaṇe antarvaṇāni
Vocativeantarvaṇa antarvaṇe antarvaṇāni
Accusativeantarvaṇam antarvaṇe antarvaṇāni
Instrumentalantarvaṇena antarvaṇābhyām antarvaṇaiḥ
Dativeantarvaṇāya antarvaṇābhyām antarvaṇebhyaḥ
Ablativeantarvaṇāt antarvaṇābhyām antarvaṇebhyaḥ
Genitiveantarvaṇasya antarvaṇayoḥ antarvaṇānām
Locativeantarvaṇe antarvaṇayoḥ antarvaṇeṣu

Compound antarvaṇa -

Adverb -antarvaṇam -antarvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria