Declension table of ?antarvaṇa

Deva

MasculineSingularDualPlural
Nominativeantarvaṇaḥ antarvaṇau antarvaṇāḥ
Vocativeantarvaṇa antarvaṇau antarvaṇāḥ
Accusativeantarvaṇam antarvaṇau antarvaṇān
Instrumentalantarvaṇena antarvaṇābhyām antarvaṇaiḥ antarvaṇebhiḥ
Dativeantarvaṇāya antarvaṇābhyām antarvaṇebhyaḥ
Ablativeantarvaṇāt antarvaṇābhyām antarvaṇebhyaḥ
Genitiveantarvaṇasya antarvaṇayoḥ antarvaṇānām
Locativeantarvaṇe antarvaṇayoḥ antarvaṇeṣu

Compound antarvaṇa -

Adverb -antarvaṇam -antarvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria