Declension table of ?antarvṛtti

Deva

FeminineSingularDualPlural
Nominativeantarvṛttiḥ antarvṛttī antarvṛttayaḥ
Vocativeantarvṛtte antarvṛttī antarvṛttayaḥ
Accusativeantarvṛttim antarvṛttī antarvṛttīḥ
Instrumentalantarvṛttyā antarvṛttibhyām antarvṛttibhiḥ
Dativeantarvṛttyai antarvṛttaye antarvṛttibhyām antarvṛttibhyaḥ
Ablativeantarvṛttyāḥ antarvṛtteḥ antarvṛttibhyām antarvṛttibhyaḥ
Genitiveantarvṛttyāḥ antarvṛtteḥ antarvṛttyoḥ antarvṛttīnām
Locativeantarvṛttyām antarvṛttau antarvṛttyoḥ antarvṛttiṣu

Compound antarvṛtti -

Adverb -antarvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria