Declension table of ?antarniviṣṭā

Deva

FeminineSingularDualPlural
Nominativeantarniviṣṭā antarniviṣṭe antarniviṣṭāḥ
Vocativeantarniviṣṭe antarniviṣṭe antarniviṣṭāḥ
Accusativeantarniviṣṭām antarniviṣṭe antarniviṣṭāḥ
Instrumentalantarniviṣṭayā antarniviṣṭābhyām antarniviṣṭābhiḥ
Dativeantarniviṣṭāyai antarniviṣṭābhyām antarniviṣṭābhyaḥ
Ablativeantarniviṣṭāyāḥ antarniviṣṭābhyām antarniviṣṭābhyaḥ
Genitiveantarniviṣṭāyāḥ antarniviṣṭayoḥ antarniviṣṭānām
Locativeantarniviṣṭāyām antarniviṣṭayoḥ antarniviṣṭāsu

Adverb -antarniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria