Declension table of ?antarniviṣṭa

Deva

NeuterSingularDualPlural
Nominativeantarniviṣṭam antarniviṣṭe antarniviṣṭāni
Vocativeantarniviṣṭa antarniviṣṭe antarniviṣṭāni
Accusativeantarniviṣṭam antarniviṣṭe antarniviṣṭāni
Instrumentalantarniviṣṭena antarniviṣṭābhyām antarniviṣṭaiḥ
Dativeantarniviṣṭāya antarniviṣṭābhyām antarniviṣṭebhyaḥ
Ablativeantarniviṣṭāt antarniviṣṭābhyām antarniviṣṭebhyaḥ
Genitiveantarniviṣṭasya antarniviṣṭayoḥ antarniviṣṭānām
Locativeantarniviṣṭe antarniviṣṭayoḥ antarniviṣṭeṣu

Compound antarniviṣṭa -

Adverb -antarniviṣṭam -antarniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria