Declension table of ?antarniveśana

Deva

NeuterSingularDualPlural
Nominativeantarniveśanam antarniveśane antarniveśanāni
Vocativeantarniveśana antarniveśane antarniveśanāni
Accusativeantarniveśanam antarniveśane antarniveśanāni
Instrumentalantarniveśanena antarniveśanābhyām antarniveśanaiḥ
Dativeantarniveśanāya antarniveśanābhyām antarniveśanebhyaḥ
Ablativeantarniveśanāt antarniveśanābhyām antarniveśanebhyaḥ
Genitiveantarniveśanasya antarniveśanayoḥ antarniveśanānām
Locativeantarniveśane antarniveśanayoḥ antarniveśaneṣu

Compound antarniveśana -

Adverb -antarniveśanam -antarniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria