Declension table of ?antarnikhātā

Deva

FeminineSingularDualPlural
Nominativeantarnikhātā antarnikhāte antarnikhātāḥ
Vocativeantarnikhāte antarnikhāte antarnikhātāḥ
Accusativeantarnikhātām antarnikhāte antarnikhātāḥ
Instrumentalantarnikhātayā antarnikhātābhyām antarnikhātābhiḥ
Dativeantarnikhātāyai antarnikhātābhyām antarnikhātābhyaḥ
Ablativeantarnikhātāyāḥ antarnikhātābhyām antarnikhātābhyaḥ
Genitiveantarnikhātāyāḥ antarnikhātayoḥ antarnikhātānām
Locativeantarnikhātāyām antarnikhātayoḥ antarnikhātāsu

Adverb -antarnikhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria