Declension table of ?antarnihitā

Deva

FeminineSingularDualPlural
Nominativeantarnihitā antarnihite antarnihitāḥ
Vocativeantarnihite antarnihite antarnihitāḥ
Accusativeantarnihitām antarnihite antarnihitāḥ
Instrumentalantarnihitayā antarnihitābhyām antarnihitābhiḥ
Dativeantarnihitāyai antarnihitābhyām antarnihitābhyaḥ
Ablativeantarnihitāyāḥ antarnihitābhyām antarnihitābhyaḥ
Genitiveantarnihitāyāḥ antarnihitayoḥ antarnihitānām
Locativeantarnihitāyām antarnihitayoḥ antarnihitāsu

Adverb -antarnihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria