Declension table of ?antarnihita

Deva

NeuterSingularDualPlural
Nominativeantarnihitam antarnihite antarnihitāni
Vocativeantarnihita antarnihite antarnihitāni
Accusativeantarnihitam antarnihite antarnihitāni
Instrumentalantarnihitena antarnihitābhyām antarnihitaiḥ
Dativeantarnihitāya antarnihitābhyām antarnihitebhyaḥ
Ablativeantarnihitāt antarnihitābhyām antarnihitebhyaḥ
Genitiveantarnihitasya antarnihitayoḥ antarnihitānām
Locativeantarnihite antarnihitayoḥ antarnihiteṣu

Compound antarnihita -

Adverb -antarnihitam -antarnihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria