Declension table of ?antarnihita

Deva

MasculineSingularDualPlural
Nominativeantarnihitaḥ antarnihitau antarnihitāḥ
Vocativeantarnihita antarnihitau antarnihitāḥ
Accusativeantarnihitam antarnihitau antarnihitān
Instrumentalantarnihitena antarnihitābhyām antarnihitaiḥ antarnihitebhiḥ
Dativeantarnihitāya antarnihitābhyām antarnihitebhyaḥ
Ablativeantarnihitāt antarnihitābhyām antarnihitebhyaḥ
Genitiveantarnihitasya antarnihitayoḥ antarnihitānām
Locativeantarnihite antarnihitayoḥ antarnihiteṣu

Compound antarnihita -

Adverb -antarnihitam -antarnihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria