Declension table of ?antarniṣṭhā

Deva

FeminineSingularDualPlural
Nominativeantarniṣṭhā antarniṣṭhe antarniṣṭhāḥ
Vocativeantarniṣṭhe antarniṣṭhe antarniṣṭhāḥ
Accusativeantarniṣṭhām antarniṣṭhe antarniṣṭhāḥ
Instrumentalantarniṣṭhayā antarniṣṭhābhyām antarniṣṭhābhiḥ
Dativeantarniṣṭhāyai antarniṣṭhābhyām antarniṣṭhābhyaḥ
Ablativeantarniṣṭhāyāḥ antarniṣṭhābhyām antarniṣṭhābhyaḥ
Genitiveantarniṣṭhāyāḥ antarniṣṭhayoḥ antarniṣṭhānām
Locativeantarniṣṭhāyām antarniṣṭhayoḥ antarniṣṭhāsu

Adverb -antarniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria