Declension table of ?antarniṣṭha

Deva

NeuterSingularDualPlural
Nominativeantarniṣṭham antarniṣṭhe antarniṣṭhāni
Vocativeantarniṣṭha antarniṣṭhe antarniṣṭhāni
Accusativeantarniṣṭham antarniṣṭhe antarniṣṭhāni
Instrumentalantarniṣṭhena antarniṣṭhābhyām antarniṣṭhaiḥ
Dativeantarniṣṭhāya antarniṣṭhābhyām antarniṣṭhebhyaḥ
Ablativeantarniṣṭhāt antarniṣṭhābhyām antarniṣṭhebhyaḥ
Genitiveantarniṣṭhasya antarniṣṭhayoḥ antarniṣṭhānām
Locativeantarniṣṭhe antarniṣṭhayoḥ antarniṣṭheṣu

Compound antarniṣṭha -

Adverb -antarniṣṭham -antarniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria