Declension table of ?antarnagara

Deva

NeuterSingularDualPlural
Nominativeantarnagaram antarnagare antarnagarāṇi
Vocativeantarnagara antarnagare antarnagarāṇi
Accusativeantarnagaram antarnagare antarnagarāṇi
Instrumentalantarnagareṇa antarnagarābhyām antarnagaraiḥ
Dativeantarnagarāya antarnagarābhyām antarnagarebhyaḥ
Ablativeantarnagarāt antarnagarābhyām antarnagarebhyaḥ
Genitiveantarnagarasya antarnagarayoḥ antarnagarāṇām
Locativeantarnagare antarnagarayoḥ antarnagareṣu

Compound antarnagara -

Adverb -antarnagaram -antarnagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria