Declension table of ?antarmukhā

Deva

FeminineSingularDualPlural
Nominativeantarmukhā antarmukhe antarmukhāḥ
Vocativeantarmukhe antarmukhe antarmukhāḥ
Accusativeantarmukhām antarmukhe antarmukhāḥ
Instrumentalantarmukhayā antarmukhābhyām antarmukhābhiḥ
Dativeantarmukhāyai antarmukhābhyām antarmukhābhyaḥ
Ablativeantarmukhāyāḥ antarmukhābhyām antarmukhābhyaḥ
Genitiveantarmukhāyāḥ antarmukhayoḥ antarmukhāṇām
Locativeantarmukhāyām antarmukhayoḥ antarmukhāsu

Adverb -antarmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria