Declension table of ?antarmoda

Deva

MasculineSingularDualPlural
Nominativeantarmodaḥ antarmodau antarmodāḥ
Vocativeantarmoda antarmodau antarmodāḥ
Accusativeantarmodam antarmodau antarmodān
Instrumentalantarmodena antarmodābhyām antarmodaiḥ antarmodebhiḥ
Dativeantarmodāya antarmodābhyām antarmodebhyaḥ
Ablativeantarmodāt antarmodābhyām antarmodebhyaḥ
Genitiveantarmodasya antarmodayoḥ antarmodānām
Locativeantarmode antarmodayoḥ antarmodeṣu

Compound antarmoda -

Adverb -antarmodam -antarmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria