Declension table of ?antarmṛtā

Deva

FeminineSingularDualPlural
Nominativeantarmṛtā antarmṛte antarmṛtāḥ
Vocativeantarmṛte antarmṛte antarmṛtāḥ
Accusativeantarmṛtām antarmṛte antarmṛtāḥ
Instrumentalantarmṛtayā antarmṛtābhyām antarmṛtābhiḥ
Dativeantarmṛtāyai antarmṛtābhyām antarmṛtābhyaḥ
Ablativeantarmṛtāyāḥ antarmṛtābhyām antarmṛtābhyaḥ
Genitiveantarmṛtāyāḥ antarmṛtayoḥ antarmṛtānām
Locativeantarmṛtāyām antarmṛtayoḥ antarmṛtāsu

Adverb -antarmṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria