Declension table of ?antarmṛta

Deva

NeuterSingularDualPlural
Nominativeantarmṛtam antarmṛte antarmṛtāni
Vocativeantarmṛta antarmṛte antarmṛtāni
Accusativeantarmṛtam antarmṛte antarmṛtāni
Instrumentalantarmṛtena antarmṛtābhyām antarmṛtaiḥ
Dativeantarmṛtāya antarmṛtābhyām antarmṛtebhyaḥ
Ablativeantarmṛtāt antarmṛtābhyām antarmṛtebhyaḥ
Genitiveantarmṛtasya antarmṛtayoḥ antarmṛtānām
Locativeantarmṛte antarmṛtayoḥ antarmṛteṣu

Compound antarmṛta -

Adverb -antarmṛtam -antarmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria