Declension table of ?antarmṛta

Deva

MasculineSingularDualPlural
Nominativeantarmṛtaḥ antarmṛtau antarmṛtāḥ
Vocativeantarmṛta antarmṛtau antarmṛtāḥ
Accusativeantarmṛtam antarmṛtau antarmṛtān
Instrumentalantarmṛtena antarmṛtābhyām antarmṛtaiḥ antarmṛtebhiḥ
Dativeantarmṛtāya antarmṛtābhyām antarmṛtebhyaḥ
Ablativeantarmṛtāt antarmṛtābhyām antarmṛtebhyaḥ
Genitiveantarmṛtasya antarmṛtayoḥ antarmṛtānām
Locativeantarmṛte antarmṛtayoḥ antarmṛteṣu

Compound antarmṛta -

Adverb -antarmṛtam -antarmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria