Declension table of ?antarjyotiṣā

Deva

FeminineSingularDualPlural
Nominativeantarjyotiṣā antarjyotiṣe antarjyotiṣāḥ
Vocativeantarjyotiṣe antarjyotiṣe antarjyotiṣāḥ
Accusativeantarjyotiṣām antarjyotiṣe antarjyotiṣāḥ
Instrumentalantarjyotiṣayā antarjyotiṣābhyām antarjyotiṣābhiḥ
Dativeantarjyotiṣāyai antarjyotiṣābhyām antarjyotiṣābhyaḥ
Ablativeantarjyotiṣāyāḥ antarjyotiṣābhyām antarjyotiṣābhyaḥ
Genitiveantarjyotiṣāyāḥ antarjyotiṣayoḥ antarjyotiṣāṇām
Locativeantarjyotiṣāyām antarjyotiṣayoḥ antarjyotiṣāsu

Adverb -antarjyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria