Declension table of ?antarjvalana

Deva

NeuterSingularDualPlural
Nominativeantarjvalanam antarjvalane antarjvalanāni
Vocativeantarjvalana antarjvalane antarjvalanāni
Accusativeantarjvalanam antarjvalane antarjvalanāni
Instrumentalantarjvalanena antarjvalanābhyām antarjvalanaiḥ
Dativeantarjvalanāya antarjvalanābhyām antarjvalanebhyaḥ
Ablativeantarjvalanāt antarjvalanābhyām antarjvalanebhyaḥ
Genitiveantarjvalanasya antarjvalanayoḥ antarjvalanānām
Locativeantarjvalane antarjvalanayoḥ antarjvalaneṣu

Compound antarjvalana -

Adverb -antarjvalanam -antarjvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria