Declension table of ?antarjana

Deva

MasculineSingularDualPlural
Nominativeantarjanaḥ antarjanau antarjanāḥ
Vocativeantarjana antarjanau antarjanāḥ
Accusativeantarjanam antarjanau antarjanān
Instrumentalantarjanena antarjanābhyām antarjanaiḥ antarjanebhiḥ
Dativeantarjanāya antarjanābhyām antarjanebhyaḥ
Ablativeantarjanāt antarjanābhyām antarjanebhyaḥ
Genitiveantarjanasya antarjanayoḥ antarjanānām
Locativeantarjane antarjanayoḥ antarjaneṣu

Compound antarjana -

Adverb -antarjanam -antarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria